वांछित मन्त्र चुनें

शु॒ष्मी शर्धो॒ न मारु॑तं पव॒स्वान॑भिशस्ता दि॒व्या यथा॒ विट् । आपो॒ न म॒क्षू सु॑म॒तिर्भ॑वा नः स॒हस्रा॑प्साः पृतना॒षाण्न य॒ज्ञः ॥

अंग्रेज़ी लिप्यंतरण

śuṣmī śardho na mārutam pavasvānabhiśastā divyā yathā viṭ | āpo na makṣū sumatir bhavā naḥ sahasrāpsāḥ pṛtanāṣāṇ na yajñaḥ ||

पद पाठ

शु॒ष्मी । शर्धः॑ । न । मारु॑तम् । प॒व॒स्व॒ । अन॑भिऽशस्ता । दि॒व्या । यथा॑ । विट् । आपः॑ । न । म॒क्षु । सु॒ऽम॒तिः । भ॒व॒ । नः॒ । स॒हस्र॑ऽअप्साः । पृ॒त॒ना॒षाट् । न । य॒ज्ञः ॥ ९.८८.७

ऋग्वेद » मण्डल:9» सूक्त:88» मन्त्र:7 | अष्टक:7» अध्याय:3» वर्ग:24» मन्त्र:7 | मण्डल:9» अनुवाक:5» मन्त्र:7


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (शुष्मी) सबको शोषण करने के कारण परमात्मा का नाम शुष्मी है। हे बलस्वरूप परमात्मन् ! (मारुतं) विद्वानों के गण को (शर्धो न) बल के समान (पवस्व) आप पवित्र करें। (यथा) जैसे (दिव्या, विट्) दिव्य प्रजाओं का (अनभिशस्ता) सुख देनेवाला राजा पवित्र होता है, इसी प्रकार (आपो न) सत्कर्मों के समान (मक्षु) शीघ्र (सुमतिः भव) हमारे लिये सुमति उत्पन्न करें। (सहस्राप्साः) अनन्त शक्तियोंवाले आप (पृतनाषाट्) अनाचारियों को युद्ध में नाश करनेवाले परमात्मन् ! (यज्ञो न) आप हमारे लिये यज्ञ के समान हो ॥७॥
भावार्थभाषाः - परमात्मा का बल सब बलों में से मुख्य है, इसीलिये “य आत्मदा बलदा यस्य विश्व उषासते” ऋ.। मं.। १०। २१। २ इत्यादि मन्त्रों में जिसको सर्वोपरि बलस्वरूप कथन किया गया है, वह हमको बल प्रदान करे ॥७॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (शुष्मी) “सर्वशोषणात् परमात्मनो नाम शुष्मी” हे बलस्वरूप परमात्मन् ! (मारुतं) विदुषां गणान् (शर्धः, न) बलवत् (पवस्व) त्वं पवित्रय (यथा) येन प्रकारेण (दिव्या, विट्) दिव्यप्रजानां (अनभिशस्ता) सुखप्रदो राजा पूतो भवति। तथैव (आपः, न) सत्कर्मतुल्यः (मक्षु) शीघ्रं (सुमतिः, भव) मह्यं सुमतिमुत्पादय। (सहस्राप्साः) अनन्तशक्तिसम्पन्नस्त्वं (पृतनाषाट्) सङ्ग्रामेषु दुराचारिणान्नाशकर्त्तः परमात्मन् ! त्वं (यज्ञः, न) मह्यं यज्ञतुल्यो भव ॥७॥